Declension table of vāsaka_2

Deva

MasculineSingularDualPlural
Nominativevāsakaḥ vāsakau vāsakāḥ
Vocativevāsaka vāsakau vāsakāḥ
Accusativevāsakam vāsakau vāsakān
Instrumentalvāsakena vāsakābhyām vāsakaiḥ vāsakebhiḥ
Dativevāsakāya vāsakābhyām vāsakebhyaḥ
Ablativevāsakāt vāsakābhyām vāsakebhyaḥ
Genitivevāsakasya vāsakayoḥ vāsakānām
Locativevāsake vāsakayoḥ vāsakeṣu

Compound vāsaka -

Adverb -vāsakam -vāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria