सुबन्तावली ?वासःपल्पूली

Roma

पुमान्एकद्विबहु
प्रथमावासःपल्पूलीः वासःपल्पूल्या वासःपल्पूल्यः
सम्बोधनम्वासःपल्पूलीः वासःपल्पूलि वासःपल्पूल्या वासःपल्पूल्यः
द्वितीयावासःपल्पूल्यम् वासःपल्पूल्या वासःपल्पूल्यः
तृतीयावासःपल्पूल्या वासःपल्पूलीभ्याम् वासःपल्पूलीभिः
चतुर्थीवासःपल्पूल्ये वासःपल्पूलीभ्याम् वासःपल्पूलीभ्यः
पञ्चमीवासःपल्पूल्यः वासःपल्पूलीभ्याम् वासःपल्पूलीभ्यः
षष्ठीवासःपल्पूल्यः वासःपल्पूल्योः वासःपल्पूलीनाम्
सप्तमीवासःपल्पूल्यि वासःपल्पूल्याम् वासःपल्पूल्योः वासःपल्पूलीषु

समास वासःपल्पूलि वासःपल्पूली

अव्यय ॰वासःपल्पूलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria