Declension table of vāsa_3

Deva

MasculineSingularDualPlural
Nominativevāsaḥ vāsau vāsāḥ
Vocativevāsa vāsau vāsāḥ
Accusativevāsam vāsau vāsān
Instrumentalvāsena vāsābhyām vāsaiḥ vāsebhiḥ
Dativevāsāya vāsābhyām vāsebhyaḥ
Ablativevāsāt vāsābhyām vāsebhyaḥ
Genitivevāsasya vāsayoḥ vāsānām
Locativevāse vāsayoḥ vāseṣu

Compound vāsa -

Adverb -vāsam -vāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria