Declension table of ?vāryamāṇā

Deva

FeminineSingularDualPlural
Nominativevāryamāṇā vāryamāṇe vāryamāṇāḥ
Vocativevāryamāṇe vāryamāṇe vāryamāṇāḥ
Accusativevāryamāṇām vāryamāṇe vāryamāṇāḥ
Instrumentalvāryamāṇayā vāryamāṇābhyām vāryamāṇābhiḥ
Dativevāryamāṇāyai vāryamāṇābhyām vāryamāṇābhyaḥ
Ablativevāryamāṇāyāḥ vāryamāṇābhyām vāryamāṇābhyaḥ
Genitivevāryamāṇāyāḥ vāryamāṇayoḥ vāryamāṇānām
Locativevāryamāṇāyām vāryamāṇayoḥ vāryamāṇāsu

Adverb -vāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria