Declension table of ?vāryamāṇa

Deva

NeuterSingularDualPlural
Nominativevāryamāṇam vāryamāṇe vāryamāṇāni
Vocativevāryamāṇa vāryamāṇe vāryamāṇāni
Accusativevāryamāṇam vāryamāṇe vāryamāṇāni
Instrumentalvāryamāṇena vāryamāṇābhyām vāryamāṇaiḥ
Dativevāryamāṇāya vāryamāṇābhyām vāryamāṇebhyaḥ
Ablativevāryamāṇāt vāryamāṇābhyām vāryamāṇebhyaḥ
Genitivevāryamāṇasya vāryamāṇayoḥ vāryamāṇānām
Locativevāryamāṇe vāryamāṇayoḥ vāryamāṇeṣu

Compound vāryamāṇa -

Adverb -vāryamāṇam -vāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria