Declension table of ?vāryamāṇa

Deva

MasculineSingularDualPlural
Nominativevāryamāṇaḥ vāryamāṇau vāryamāṇāḥ
Vocativevāryamāṇa vāryamāṇau vāryamāṇāḥ
Accusativevāryamāṇam vāryamāṇau vāryamāṇān
Instrumentalvāryamāṇena vāryamāṇābhyām vāryamāṇaiḥ vāryamāṇebhiḥ
Dativevāryamāṇāya vāryamāṇābhyām vāryamāṇebhyaḥ
Ablativevāryamāṇāt vāryamāṇābhyām vāryamāṇebhyaḥ
Genitivevāryamāṇasya vāryamāṇayoḥ vāryamāṇānām
Locativevāryamāṇe vāryamāṇayoḥ vāryamāṇeṣu

Compound vāryamāṇa -

Adverb -vāryamāṇam -vāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria