Declension table of vāruṇya

Deva

NeuterSingularDualPlural
Nominativevāruṇyam vāruṇye vāruṇyāni
Vocativevāruṇya vāruṇye vāruṇyāni
Accusativevāruṇyam vāruṇye vāruṇyāni
Instrumentalvāruṇyena vāruṇyābhyām vāruṇyaiḥ
Dativevāruṇyāya vāruṇyābhyām vāruṇyebhyaḥ
Ablativevāruṇyāt vāruṇyābhyām vāruṇyebhyaḥ
Genitivevāruṇyasya vāruṇyayoḥ vāruṇyānām
Locativevāruṇye vāruṇyayoḥ vāruṇyeṣu

Compound vāruṇya -

Adverb -vāruṇyam -vāruṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria