Declension table of vāruṇa

Deva

MasculineSingularDualPlural
Nominativevāruṇaḥ vāruṇau vāruṇāḥ
Vocativevāruṇa vāruṇau vāruṇāḥ
Accusativevāruṇam vāruṇau vāruṇān
Instrumentalvāruṇena vāruṇābhyām vāruṇaiḥ vāruṇebhiḥ
Dativevāruṇāya vāruṇābhyām vāruṇebhyaḥ
Ablativevāruṇāt vāruṇābhyām vāruṇebhyaḥ
Genitivevāruṇasya vāruṇayoḥ vāruṇānām
Locativevāruṇe vāruṇayoḥ vāruṇeṣu

Compound vāruṇa -

Adverb -vāruṇam -vāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria