सुबन्तावली ?वार्त्तानुजीविनी

Roma

स्त्रीएकद्विबहु
प्रथमावार्त्तानुजीविनी वार्त्तानुजीविन्यौ वार्त्तानुजीविन्यः
सम्बोधनम्वार्त्तानुजीविनि वार्त्तानुजीविन्यौ वार्त्तानुजीविन्यः
द्वितीयावार्त्तानुजीविनीम् वार्त्तानुजीविन्यौ वार्त्तानुजीविनीः
तृतीयावार्त्तानुजीविन्या वार्त्तानुजीविनीभ्याम् वार्त्तानुजीविनीभिः
चतुर्थीवार्त्तानुजीविन्यै वार्त्तानुजीविनीभ्याम् वार्त्तानुजीविनीभ्यः
पञ्चमीवार्त्तानुजीविन्याः वार्त्तानुजीविनीभ्याम् वार्त्तानुजीविनीभ्यः
षष्ठीवार्त्तानुजीविन्याः वार्त्तानुजीविन्योः वार्त्तानुजीविनीनाम्
सप्तमीवार्त्तानुजीविन्याम् वार्त्तानुजीविन्योः वार्त्तानुजीविनीषु

समास वार्त्तानुजीविनि वार्त्तानुजीविनी

अव्यय ॰वार्त्तानुजीविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria