सुबन्तावली ?वार्त्तानुजीविन्

Roma

पुमान्एकद्विबहु
प्रथमावार्त्तानुजीवी वार्त्तानुजीविनौ वार्त्तानुजीविनः
सम्बोधनम्वार्त्तानुजीविन् वार्त्तानुजीविनौ वार्त्तानुजीविनः
द्वितीयावार्त्तानुजीविनम् वार्त्तानुजीविनौ वार्त्तानुजीविनः
तृतीयावार्त्तानुजीविना वार्त्तानुजीविभ्याम् वार्त्तानुजीविभिः
चतुर्थीवार्त्तानुजीविने वार्त्तानुजीविभ्याम् वार्त्तानुजीविभ्यः
पञ्चमीवार्त्तानुजीविनः वार्त्तानुजीविभ्याम् वार्त्तानुजीविभ्यः
षष्ठीवार्त्तानुजीविनः वार्त्तानुजीविनोः वार्त्तानुजीविनाम्
सप्तमीवार्त्तानुजीविनि वार्त्तानुजीविनोः वार्त्तानुजीविषु

समास वार्त्तानुजीवि

अव्यय ॰वार्त्तानुजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria