सुबन्तावली ?वार्त्ताहारिन्

Roma

पुमान्एकद्विबहु
प्रथमावार्त्ताहारी वार्त्ताहारिणौ वार्त्ताहारिणः
सम्बोधनम्वार्त्ताहारिन् वार्त्ताहारिणौ वार्त्ताहारिणः
द्वितीयावार्त्ताहारिणम् वार्त्ताहारिणौ वार्त्ताहारिणः
तृतीयावार्त्ताहारिणा वार्त्ताहारिभ्याम् वार्त्ताहारिभिः
चतुर्थीवार्त्ताहारिणे वार्त्ताहारिभ्याम् वार्त्ताहारिभ्यः
पञ्चमीवार्त्ताहारिणः वार्त्ताहारिभ्याम् वार्त्ताहारिभ्यः
षष्ठीवार्त्ताहारिणः वार्त्ताहारिणोः वार्त्ताहारिणाम्
सप्तमीवार्त्ताहारिणि वार्त्ताहारिणोः वार्त्ताहारिषु

समास वार्त्ताहारि

अव्यय ॰वार्त्ताहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria