Declension table of vārtta

Deva

MasculineSingularDualPlural
Nominativevārttaḥ vārttau vārttāḥ
Vocativevārtta vārttau vārttāḥ
Accusativevārttam vārttau vārttān
Instrumentalvārttena vārttābhyām vārttaiḥ vārttebhiḥ
Dativevārttāya vārttābhyām vārttebhyaḥ
Ablativevārttāt vārttābhyām vārttebhyaḥ
Genitivevārttasya vārttayoḥ vārttānām
Locativevārtte vārttayoḥ vārtteṣu

Compound vārtta -

Adverb -vārttam -vārttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria