सुबन्तावली ?वार्क्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमावार्क्ष्यायणी वार्क्ष्यायण्यौ वार्क्ष्यायण्यः
सम्बोधनम्वार्क्ष्यायणि वार्क्ष्यायण्यौ वार्क्ष्यायण्यः
द्वितीयावार्क्ष्यायणीम् वार्क्ष्यायण्यौ वार्क्ष्यायणीः
तृतीयावार्क्ष्यायण्या वार्क्ष्यायणीभ्याम् वार्क्ष्यायणीभिः
चतुर्थीवार्क्ष्यायण्यै वार्क्ष्यायणीभ्याम् वार्क्ष्यायणीभ्यः
पञ्चमीवार्क्ष्यायण्याः वार्क्ष्यायणीभ्याम् वार्क्ष्यायणीभ्यः
षष्ठीवार्क्ष्यायण्याः वार्क्ष्यायण्योः वार्क्ष्यायणीनाम्
सप्तमीवार्क्ष्यायण्याम् वार्क्ष्यायण्योः वार्क्ष्यायणीषु

समास वार्क्ष्यायणि वार्क्ष्यायणी

अव्यय ॰वार्क्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria