Declension table of vārivarga

Deva

MasculineSingularDualPlural
Nominativevārivargaḥ vārivargau vārivargāḥ
Vocativevārivarga vārivargau vārivargāḥ
Accusativevārivargam vārivargau vārivargān
Instrumentalvārivargeṇa vārivargābhyām vārivargaiḥ vārivargebhiḥ
Dativevārivargāya vārivargābhyām vārivargebhyaḥ
Ablativevārivargāt vārivargābhyām vārivargebhyaḥ
Genitivevārivargasya vārivargayoḥ vārivargāṇām
Locativevārivarge vārivargayoḥ vārivargeṣu

Compound vārivarga -

Adverb -vārivargam -vārivargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria