Declension table of ?vāritavatī

Deva

FeminineSingularDualPlural
Nominativevāritavatī vāritavatyau vāritavatyaḥ
Vocativevāritavati vāritavatyau vāritavatyaḥ
Accusativevāritavatīm vāritavatyau vāritavatīḥ
Instrumentalvāritavatyā vāritavatībhyām vāritavatībhiḥ
Dativevāritavatyai vāritavatībhyām vāritavatībhyaḥ
Ablativevāritavatyāḥ vāritavatībhyām vāritavatībhyaḥ
Genitivevāritavatyāḥ vāritavatyoḥ vāritavatīnām
Locativevāritavatyām vāritavatyoḥ vāritavatīṣu

Compound vāritavati - vāritavatī -

Adverb -vāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria