Declension table of ?vāritavat

Deva

NeuterSingularDualPlural
Nominativevāritavat vāritavantī vāritavatī vāritavanti
Vocativevāritavat vāritavantī vāritavatī vāritavanti
Accusativevāritavat vāritavantī vāritavatī vāritavanti
Instrumentalvāritavatā vāritavadbhyām vāritavadbhiḥ
Dativevāritavate vāritavadbhyām vāritavadbhyaḥ
Ablativevāritavataḥ vāritavadbhyām vāritavadbhyaḥ
Genitivevāritavataḥ vāritavatoḥ vāritavatām
Locativevāritavati vāritavatoḥ vāritavatsu

Adverb -vāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria