Declension table of ?vāritavat

Deva

MasculineSingularDualPlural
Nominativevāritavān vāritavantau vāritavantaḥ
Vocativevāritavan vāritavantau vāritavantaḥ
Accusativevāritavantam vāritavantau vāritavataḥ
Instrumentalvāritavatā vāritavadbhyām vāritavadbhiḥ
Dativevāritavate vāritavadbhyām vāritavadbhyaḥ
Ablativevāritavataḥ vāritavadbhyām vāritavadbhyaḥ
Genitivevāritavataḥ vāritavatoḥ vāritavatām
Locativevāritavati vāritavatoḥ vāritavatsu

Compound vāritavat -

Adverb -vāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria