Declension table of vāritavāma

Deva

NeuterSingularDualPlural
Nominativevāritavāmam vāritavāme vāritavāmāni
Vocativevāritavāma vāritavāme vāritavāmāni
Accusativevāritavāmam vāritavāme vāritavāmāni
Instrumentalvāritavāmena vāritavāmābhyām vāritavāmaiḥ
Dativevāritavāmāya vāritavāmābhyām vāritavāmebhyaḥ
Ablativevāritavāmāt vāritavāmābhyām vāritavāmebhyaḥ
Genitivevāritavāmasya vāritavāmayoḥ vāritavāmānām
Locativevāritavāme vāritavāmayoḥ vāritavāmeṣu

Compound vāritavāma -

Adverb -vāritavāmam -vāritavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria