Declension table of vāritavāma

Deva

MasculineSingularDualPlural
Nominativevāritavāmaḥ vāritavāmau vāritavāmāḥ
Vocativevāritavāma vāritavāmau vāritavāmāḥ
Accusativevāritavāmam vāritavāmau vāritavāmān
Instrumentalvāritavāmena vāritavāmābhyām vāritavāmaiḥ vāritavāmebhiḥ
Dativevāritavāmāya vāritavāmābhyām vāritavāmebhyaḥ
Ablativevāritavāmāt vāritavāmābhyām vāritavāmebhyaḥ
Genitivevāritavāmasya vāritavāmayoḥ vāritavāmānām
Locativevāritavāme vāritavāmayoḥ vāritavāmeṣu

Compound vāritavāma -

Adverb -vāritavāmam -vāritavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria