Declension table of ?vāritā

Deva

FeminineSingularDualPlural
Nominativevāritā vārite vāritāḥ
Vocativevārite vārite vāritāḥ
Accusativevāritām vārite vāritāḥ
Instrumentalvāritayā vāritābhyām vāritābhiḥ
Dativevāritāyai vāritābhyām vāritābhyaḥ
Ablativevāritāyāḥ vāritābhyām vāritābhyaḥ
Genitivevāritāyāḥ vāritayoḥ vāritānām
Locativevāritāyām vāritayoḥ vāritāsu

Adverb -vāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria