Declension table of vārita

Deva

MasculineSingularDualPlural
Nominativevāritaḥ vāritau vāritāḥ
Vocativevārita vāritau vāritāḥ
Accusativevāritam vāritau vāritān
Instrumentalvāritena vāritābhyām vāritaiḥ vāritebhiḥ
Dativevāritāya vāritābhyām vāritebhyaḥ
Ablativevāritāt vāritābhyām vāritebhyaḥ
Genitivevāritasya vāritayoḥ vāritānām
Locativevārite vāritayoḥ vāriteṣu

Compound vārita -

Adverb -vāritam -vāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria