सुबन्तावली ?वार्द्धुषिक

Roma

पुमान्एकद्विबहु
प्रथमावार्द्धुषिकः वार्द्धुषिकौ वार्द्धुषिकाः
सम्बोधनम्वार्द्धुषिक वार्द्धुषिकौ वार्द्धुषिकाः
द्वितीयावार्द्धुषिकम् वार्द्धुषिकौ वार्द्धुषिकान्
तृतीयावार्द्धुषिकेण वार्द्धुषिकाभ्याम् वार्द्धुषिकैः वार्द्धुषिकेभिः
चतुर्थीवार्द्धुषिकाय वार्द्धुषिकाभ्याम् वार्द्धुषिकेभ्यः
पञ्चमीवार्द्धुषिकात् वार्द्धुषिकाभ्याम् वार्द्धुषिकेभ्यः
षष्ठीवार्द्धुषिकस्य वार्द्धुषिकयोः वार्द्धुषिकाणाम्
सप्तमीवार्द्धुषिके वार्द्धुषिकयोः वार्द्धुषिकेषु

समास वार्द्धुषिक

अव्यय ॰वार्द्धुषिकम् ॰वार्द्धुषिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria