सुबन्तावली ?वार्दल

Roma

पुमान्एकद्विबहु
प्रथमावार्दलः वार्दलौ वार्दलाः
सम्बोधनम्वार्दल वार्दलौ वार्दलाः
द्वितीयावार्दलम् वार्दलौ वार्दलान्
तृतीयावार्दलेन वार्दलाभ्याम् वार्दलैः वार्दलेभिः
चतुर्थीवार्दलाय वार्दलाभ्याम् वार्दलेभ्यः
पञ्चमीवार्दलात् वार्दलाभ्याम् वार्दलेभ्यः
षष्ठीवार्दलस्य वार्दलयोः वार्दलानाम्
सप्तमीवार्दले वार्दलयोः वार्दलेषु

समास वार्दल

अव्यय ॰वार्दलम् ॰वार्दलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria