सुबन्तावली ?वार्बट

Roma

पुमान्एकद्विबहु
प्रथमावार्बटः वार्बटौ वार्बटाः
सम्बोधनम्वार्बट वार्बटौ वार्बटाः
द्वितीयावार्बटम् वार्बटौ वार्बटान्
तृतीयावार्बटेन वार्बटाभ्याम् वार्बटैः वार्बटेभिः
चतुर्थीवार्बटाय वार्बटाभ्याम् वार्बटेभ्यः
पञ्चमीवार्बटात् वार्बटाभ्याम् वार्बटेभ्यः
षष्ठीवार्बटस्य वार्बटयोः वार्बटानाम्
सप्तमीवार्बटे वार्बटयोः वार्बटेषु

समास वार्बट

अव्यय ॰वार्बटम् ॰वार्बटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria