Declension table of ?vārayiṣyat

Deva

NeuterSingularDualPlural
Nominativevārayiṣyat vārayiṣyantī vārayiṣyatī vārayiṣyanti
Vocativevārayiṣyat vārayiṣyantī vārayiṣyatī vārayiṣyanti
Accusativevārayiṣyat vārayiṣyantī vārayiṣyatī vārayiṣyanti
Instrumentalvārayiṣyatā vārayiṣyadbhyām vārayiṣyadbhiḥ
Dativevārayiṣyate vārayiṣyadbhyām vārayiṣyadbhyaḥ
Ablativevārayiṣyataḥ vārayiṣyadbhyām vārayiṣyadbhyaḥ
Genitivevārayiṣyataḥ vārayiṣyatoḥ vārayiṣyatām
Locativevārayiṣyati vārayiṣyatoḥ vārayiṣyatsu

Adverb -vārayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria