Declension table of ?vārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevārayiṣyantī vārayiṣyantyau vārayiṣyantyaḥ
Vocativevārayiṣyanti vārayiṣyantyau vārayiṣyantyaḥ
Accusativevārayiṣyantīm vārayiṣyantyau vārayiṣyantīḥ
Instrumentalvārayiṣyantyā vārayiṣyantībhyām vārayiṣyantībhiḥ
Dativevārayiṣyantyai vārayiṣyantībhyām vārayiṣyantībhyaḥ
Ablativevārayiṣyantyāḥ vārayiṣyantībhyām vārayiṣyantībhyaḥ
Genitivevārayiṣyantyāḥ vārayiṣyantyoḥ vārayiṣyantīnām
Locativevārayiṣyantyām vārayiṣyantyoḥ vārayiṣyantīṣu

Compound vārayiṣyanti - vārayiṣyantī -

Adverb -vārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria