Declension table of ?vārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevārayiṣyamāṇā vārayiṣyamāṇe vārayiṣyamāṇāḥ
Vocativevārayiṣyamāṇe vārayiṣyamāṇe vārayiṣyamāṇāḥ
Accusativevārayiṣyamāṇām vārayiṣyamāṇe vārayiṣyamāṇāḥ
Instrumentalvārayiṣyamāṇayā vārayiṣyamāṇābhyām vārayiṣyamāṇābhiḥ
Dativevārayiṣyamāṇāyai vārayiṣyamāṇābhyām vārayiṣyamāṇābhyaḥ
Ablativevārayiṣyamāṇāyāḥ vārayiṣyamāṇābhyām vārayiṣyamāṇābhyaḥ
Genitivevārayiṣyamāṇāyāḥ vārayiṣyamāṇayoḥ vārayiṣyamāṇānām
Locativevārayiṣyamāṇāyām vārayiṣyamāṇayoḥ vārayiṣyamāṇāsu

Adverb -vārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria