Declension table of ?vārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevārayiṣyamāṇaḥ vārayiṣyamāṇau vārayiṣyamāṇāḥ
Vocativevārayiṣyamāṇa vārayiṣyamāṇau vārayiṣyamāṇāḥ
Accusativevārayiṣyamāṇam vārayiṣyamāṇau vārayiṣyamāṇān
Instrumentalvārayiṣyamāṇena vārayiṣyamāṇābhyām vārayiṣyamāṇaiḥ vārayiṣyamāṇebhiḥ
Dativevārayiṣyamāṇāya vārayiṣyamāṇābhyām vārayiṣyamāṇebhyaḥ
Ablativevārayiṣyamāṇāt vārayiṣyamāṇābhyām vārayiṣyamāṇebhyaḥ
Genitivevārayiṣyamāṇasya vārayiṣyamāṇayoḥ vārayiṣyamāṇānām
Locativevārayiṣyamāṇe vārayiṣyamāṇayoḥ vārayiṣyamāṇeṣu

Compound vārayiṣyamāṇa -

Adverb -vārayiṣyamāṇam -vārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria