Declension table of ?vārayamāṇā

Deva

FeminineSingularDualPlural
Nominativevārayamāṇā vārayamāṇe vārayamāṇāḥ
Vocativevārayamāṇe vārayamāṇe vārayamāṇāḥ
Accusativevārayamāṇām vārayamāṇe vārayamāṇāḥ
Instrumentalvārayamāṇayā vārayamāṇābhyām vārayamāṇābhiḥ
Dativevārayamāṇāyai vārayamāṇābhyām vārayamāṇābhyaḥ
Ablativevārayamāṇāyāḥ vārayamāṇābhyām vārayamāṇābhyaḥ
Genitivevārayamāṇāyāḥ vārayamāṇayoḥ vārayamāṇānām
Locativevārayamāṇāyām vārayamāṇayoḥ vārayamāṇāsu

Adverb -vārayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria