Declension table of vāraruca

Deva

NeuterSingularDualPlural
Nominativevārarucam vāraruce vārarucāni
Vocativevāraruca vāraruce vārarucāni
Accusativevārarucam vāraruce vārarucāni
Instrumentalvārarucena vārarucābhyām vārarucaiḥ
Dativevārarucāya vārarucābhyām vārarucebhyaḥ
Ablativevārarucāt vārarucābhyām vārarucebhyaḥ
Genitivevārarucasya vārarucayoḥ vārarucānām
Locativevāraruce vārarucayoḥ vāraruceṣu

Compound vāraruca -

Adverb -vārarucam -vārarucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria