Declension table of vārāśi

Deva

MasculineSingularDualPlural
Nominativevārāśiḥ vārāśī vārāśayaḥ
Vocativevārāśe vārāśī vārāśayaḥ
Accusativevārāśim vārāśī vārāśīn
Instrumentalvārāśinā vārāśibhyām vārāśibhiḥ
Dativevārāśaye vārāśibhyām vārāśibhyaḥ
Ablativevārāśeḥ vārāśibhyām vārāśibhyaḥ
Genitivevārāśeḥ vārāśyoḥ vārāśīnām
Locativevārāśau vārāśyoḥ vārāśiṣu

Compound vārāśi -

Adverb -vārāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria