सुबन्तावली ?वाराहीप्रश्न

Roma

पुमान्एकद्विबहु
प्रथमावाराहीप्रश्नः वाराहीप्रश्नौ वाराहीप्रश्नाः
सम्बोधनम्वाराहीप्रश्न वाराहीप्रश्नौ वाराहीप्रश्नाः
द्वितीयावाराहीप्रश्नम् वाराहीप्रश्नौ वाराहीप्रश्नान्
तृतीयावाराहीप्रश्नेन वाराहीप्रश्नाभ्याम् वाराहीप्रश्नैः वाराहीप्रश्नेभिः
चतुर्थीवाराहीप्रश्नाय वाराहीप्रश्नाभ्याम् वाराहीप्रश्नेभ्यः
पञ्चमीवाराहीप्रश्नात् वाराहीप्रश्नाभ्याम् वाराहीप्रश्नेभ्यः
षष्ठीवाराहीप्रश्नस्य वाराहीप्रश्नयोः वाराहीप्रश्नानाम्
सप्तमीवाराहीप्रश्ने वाराहीप्रश्नयोः वाराहीप्रश्नेषु

समास वाराहीप्रश्न

अव्यय ॰वाराहीप्रश्नम् ॰वाराहीप्रश्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria