Declension table of vārāṇasīmāhātmya

Deva

NeuterSingularDualPlural
Nominativevārāṇasīmāhātmyam vārāṇasīmāhātmye vārāṇasīmāhātmyāni
Vocativevārāṇasīmāhātmya vārāṇasīmāhātmye vārāṇasīmāhātmyāni
Accusativevārāṇasīmāhātmyam vārāṇasīmāhātmye vārāṇasīmāhātmyāni
Instrumentalvārāṇasīmāhātmyena vārāṇasīmāhātmyābhyām vārāṇasīmāhātmyaiḥ
Dativevārāṇasīmāhātmyāya vārāṇasīmāhātmyābhyām vārāṇasīmāhātmyebhyaḥ
Ablativevārāṇasīmāhātmyāt vārāṇasīmāhātmyābhyām vārāṇasīmāhātmyebhyaḥ
Genitivevārāṇasīmāhātmyasya vārāṇasīmāhātmyayoḥ vārāṇasīmāhātmyānām
Locativevārāṇasīmāhātmye vārāṇasīmāhātmyayoḥ vārāṇasīmāhātmyeṣu

Compound vārāṇasīmāhātmya -

Adverb -vārāṇasīmāhātmyam -vārāṇasīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria