Declension table of vāraṇasī

Deva

FeminineSingularDualPlural
Nominativevāraṇasī vāraṇasyau vāraṇasyaḥ
Vocativevāraṇasi vāraṇasyau vāraṇasyaḥ
Accusativevāraṇasīm vāraṇasyau vāraṇasīḥ
Instrumentalvāraṇasyā vāraṇasībhyām vāraṇasībhiḥ
Dativevāraṇasyai vāraṇasībhyām vāraṇasībhyaḥ
Ablativevāraṇasyāḥ vāraṇasībhyām vāraṇasībhyaḥ
Genitivevāraṇasyāḥ vāraṇasyoḥ vāraṇasīnām
Locativevāraṇasyām vāraṇasyoḥ vāraṇasīṣu

Compound vāraṇasi - vāraṇasī -

Adverb -vāraṇasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria