सुबन्तावली ?वारणकर

Roma

पुमान्एकद्विबहु
प्रथमावारणकरः वारणकरौ वारणकराः
सम्बोधनम्वारणकर वारणकरौ वारणकराः
द्वितीयावारणकरम् वारणकरौ वारणकरान्
तृतीयावारणकरेण वारणकराभ्याम् वारणकरैः वारणकरेभिः
चतुर्थीवारणकराय वारणकराभ्याम् वारणकरेभ्यः
पञ्चमीवारणकरात् वारणकराभ्याम् वारणकरेभ्यः
षष्ठीवारणकरस्य वारणकरयोः वारणकराणाम्
सप्तमीवारणकरे वारणकरयोः वारणकरेषु

समास वारणकर

अव्यय ॰वारणकरम् ॰वारणकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria