Declension table of vāraṇāvata

Deva

NeuterSingularDualPlural
Nominativevāraṇāvatam vāraṇāvate vāraṇāvatāni
Vocativevāraṇāvata vāraṇāvate vāraṇāvatāni
Accusativevāraṇāvatam vāraṇāvate vāraṇāvatāni
Instrumentalvāraṇāvatena vāraṇāvatābhyām vāraṇāvataiḥ
Dativevāraṇāvatāya vāraṇāvatābhyām vāraṇāvatebhyaḥ
Ablativevāraṇāvatāt vāraṇāvatābhyām vāraṇāvatebhyaḥ
Genitivevāraṇāvatasya vāraṇāvatayoḥ vāraṇāvatānām
Locativevāraṇāvate vāraṇāvatayoḥ vāraṇāvateṣu

Compound vāraṇāvata -

Adverb -vāraṇāvatam -vāraṇāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria