Declension table of vāraṇa

Deva

MasculineSingularDualPlural
Nominativevāraṇaḥ vāraṇau vāraṇāḥ
Vocativevāraṇa vāraṇau vāraṇāḥ
Accusativevāraṇam vāraṇau vāraṇān
Instrumentalvāraṇena vāraṇābhyām vāraṇaiḥ vāraṇebhiḥ
Dativevāraṇāya vāraṇābhyām vāraṇebhyaḥ
Ablativevāraṇāt vāraṇābhyām vāraṇebhyaḥ
Genitivevāraṇasya vāraṇayoḥ vāraṇānām
Locativevāraṇe vāraṇayoḥ vāraṇeṣu

Compound vāraṇa -

Adverb -vāraṇam -vāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria