Declension table of ?vārṣikī

Deva

FeminineSingularDualPlural
Nominativevārṣikī vārṣikyau vārṣikyaḥ
Vocativevārṣiki vārṣikyau vārṣikyaḥ
Accusativevārṣikīm vārṣikyau vārṣikīḥ
Instrumentalvārṣikyā vārṣikībhyām vārṣikībhiḥ
Dativevārṣikyai vārṣikībhyām vārṣikībhyaḥ
Ablativevārṣikyāḥ vārṣikībhyām vārṣikībhyaḥ
Genitivevārṣikyāḥ vārṣikyoḥ vārṣikīṇām
Locativevārṣikyām vārṣikyoḥ vārṣikīṣu

Compound vārṣiki - vārṣikī -

Adverb -vārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria