Declension table of vārṣagaṇya

Deva

MasculineSingularDualPlural
Nominativevārṣagaṇyaḥ vārṣagaṇyau vārṣagaṇyāḥ
Vocativevārṣagaṇya vārṣagaṇyau vārṣagaṇyāḥ
Accusativevārṣagaṇyam vārṣagaṇyau vārṣagaṇyān
Instrumentalvārṣagaṇyena vārṣagaṇyābhyām vārṣagaṇyaiḥ vārṣagaṇyebhiḥ
Dativevārṣagaṇyāya vārṣagaṇyābhyām vārṣagaṇyebhyaḥ
Ablativevārṣagaṇyāt vārṣagaṇyābhyām vārṣagaṇyebhyaḥ
Genitivevārṣagaṇyasya vārṣagaṇyayoḥ vārṣagaṇyānām
Locativevārṣagaṇye vārṣagaṇyayoḥ vārṣagaṇyeṣu

Compound vārṣagaṇya -

Adverb -vārṣagaṇyam -vārṣagaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria