सुबन्तावली ?वार्ष्णेयसारथि आ

Roma

स्त्रीएकद्विबहु
प्रथमावार्ष्णेयसारथि आ वार्ष्णेयसारथि ए वार्ष्णेयसारथि आः
सम्बोधनम्वार्ष्णेयसारथि ए वार्ष्णेयसारथि ए वार्ष्णेयसारथि आः
द्वितीयावार्ष्णेयसारथि आम् वार्ष्णेयसारथि ए वार्ष्णेयसारथि आः
तृतीयावार्ष्णेयसारथि अया वार्ष्णेयसारथि आभ्याम् वार्ष्णेयसारथि आभिः
चतुर्थीवार्ष्णेयसारथि आयै वार्ष्णेयसारथि आभ्याम् वार्ष्णेयसारथि आभ्यः
पञ्चमीवार्ष्णेयसारथि आयाः वार्ष्णेयसारथि आभ्याम् वार्ष्णेयसारथि आभ्यः
षष्ठीवार्ष्णेयसारथि आयाः वार्ष्णेयसारथि अयोः वार्ष्णेयसारथि आनाम्
सप्तमीवार्ष्णेयसारथि आयाम् वार्ष्णेयसारथि अयोः वार्ष्णेयसारथि आसु

अव्यय ॰वार्ष्णेयसारथि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria