Declension table of ?vāpyamāna

Deva

NeuterSingularDualPlural
Nominativevāpyamānam vāpyamāne vāpyamānāni
Vocativevāpyamāna vāpyamāne vāpyamānāni
Accusativevāpyamānam vāpyamāne vāpyamānāni
Instrumentalvāpyamānena vāpyamānābhyām vāpyamānaiḥ
Dativevāpyamānāya vāpyamānābhyām vāpyamānebhyaḥ
Ablativevāpyamānāt vāpyamānābhyām vāpyamānebhyaḥ
Genitivevāpyamānasya vāpyamānayoḥ vāpyamānānām
Locativevāpyamāne vāpyamānayoḥ vāpyamāneṣu

Compound vāpyamāna -

Adverb -vāpyamānam -vāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria