Declension table of ?vāpitavatī

Deva

FeminineSingularDualPlural
Nominativevāpitavatī vāpitavatyau vāpitavatyaḥ
Vocativevāpitavati vāpitavatyau vāpitavatyaḥ
Accusativevāpitavatīm vāpitavatyau vāpitavatīḥ
Instrumentalvāpitavatyā vāpitavatībhyām vāpitavatībhiḥ
Dativevāpitavatyai vāpitavatībhyām vāpitavatībhyaḥ
Ablativevāpitavatyāḥ vāpitavatībhyām vāpitavatībhyaḥ
Genitivevāpitavatyāḥ vāpitavatyoḥ vāpitavatīnām
Locativevāpitavatyām vāpitavatyoḥ vāpitavatīṣu

Compound vāpitavati - vāpitavatī -

Adverb -vāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria