Declension table of ?vāpitavat

Deva

NeuterSingularDualPlural
Nominativevāpitavat vāpitavantī vāpitavatī vāpitavanti
Vocativevāpitavat vāpitavantī vāpitavatī vāpitavanti
Accusativevāpitavat vāpitavantī vāpitavatī vāpitavanti
Instrumentalvāpitavatā vāpitavadbhyām vāpitavadbhiḥ
Dativevāpitavate vāpitavadbhyām vāpitavadbhyaḥ
Ablativevāpitavataḥ vāpitavadbhyām vāpitavadbhyaḥ
Genitivevāpitavataḥ vāpitavatoḥ vāpitavatām
Locativevāpitavati vāpitavatoḥ vāpitavatsu

Adverb -vāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria