Declension table of ?vāpitavat

Deva

MasculineSingularDualPlural
Nominativevāpitavān vāpitavantau vāpitavantaḥ
Vocativevāpitavan vāpitavantau vāpitavantaḥ
Accusativevāpitavantam vāpitavantau vāpitavataḥ
Instrumentalvāpitavatā vāpitavadbhyām vāpitavadbhiḥ
Dativevāpitavate vāpitavadbhyām vāpitavadbhyaḥ
Ablativevāpitavataḥ vāpitavadbhyām vāpitavadbhyaḥ
Genitivevāpitavataḥ vāpitavatoḥ vāpitavatām
Locativevāpitavati vāpitavatoḥ vāpitavatsu

Compound vāpitavat -

Adverb -vāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria