Declension table of ?vāpita

Deva

MasculineSingularDualPlural
Nominativevāpitaḥ vāpitau vāpitāḥ
Vocativevāpita vāpitau vāpitāḥ
Accusativevāpitam vāpitau vāpitān
Instrumentalvāpitena vāpitābhyām vāpitaiḥ vāpitebhiḥ
Dativevāpitāya vāpitābhyām vāpitebhyaḥ
Ablativevāpitāt vāpitābhyām vāpitebhyaḥ
Genitivevāpitasya vāpitayoḥ vāpitānām
Locativevāpite vāpitayoḥ vāpiteṣu

Compound vāpita -

Adverb -vāpitam -vāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria