Declension table of ?vāpinī

Deva

FeminineSingularDualPlural
Nominativevāpinī vāpinyau vāpinyaḥ
Vocativevāpini vāpinyau vāpinyaḥ
Accusativevāpinīm vāpinyau vāpinīḥ
Instrumentalvāpinyā vāpinībhyām vāpinībhiḥ
Dativevāpinyai vāpinībhyām vāpinībhyaḥ
Ablativevāpinyāḥ vāpinībhyām vāpinībhyaḥ
Genitivevāpinyāḥ vāpinyoḥ vāpinīnām
Locativevāpinyām vāpinyoḥ vāpinīṣu

Compound vāpini - vāpinī -

Adverb -vāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria