Declension table of ?vāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativevāpayiṣyat vāpayiṣyantī vāpayiṣyatī vāpayiṣyanti
Vocativevāpayiṣyat vāpayiṣyantī vāpayiṣyatī vāpayiṣyanti
Accusativevāpayiṣyat vāpayiṣyantī vāpayiṣyatī vāpayiṣyanti
Instrumentalvāpayiṣyatā vāpayiṣyadbhyām vāpayiṣyadbhiḥ
Dativevāpayiṣyate vāpayiṣyadbhyām vāpayiṣyadbhyaḥ
Ablativevāpayiṣyataḥ vāpayiṣyadbhyām vāpayiṣyadbhyaḥ
Genitivevāpayiṣyataḥ vāpayiṣyatoḥ vāpayiṣyatām
Locativevāpayiṣyati vāpayiṣyatoḥ vāpayiṣyatsu

Adverb -vāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria