सुबन्तावली ?वापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावापयिष्यन्ती वापयिष्यन्त्यौ वापयिष्यन्त्यः
सम्बोधनम्वापयिष्यन्ति वापयिष्यन्त्यौ वापयिष्यन्त्यः
द्वितीयावापयिष्यन्तीम् वापयिष्यन्त्यौ वापयिष्यन्तीः
तृतीयावापयिष्यन्त्या वापयिष्यन्तीभ्याम् वापयिष्यन्तीभिः
चतुर्थीवापयिष्यन्त्यै वापयिष्यन्तीभ्याम् वापयिष्यन्तीभ्यः
पञ्चमीवापयिष्यन्त्याः वापयिष्यन्तीभ्याम् वापयिष्यन्तीभ्यः
षष्ठीवापयिष्यन्त्याः वापयिष्यन्त्योः वापयिष्यन्तीनाम्
सप्तमीवापयिष्यन्त्याम् वापयिष्यन्त्योः वापयिष्यन्तीषु

समास वापयिष्यन्ति वापयिष्यन्ती

अव्यय ॰वापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria