Declension table of ?vāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāpayiṣyamāṇam vāpayiṣyamāṇe vāpayiṣyamāṇāni
Vocativevāpayiṣyamāṇa vāpayiṣyamāṇe vāpayiṣyamāṇāni
Accusativevāpayiṣyamāṇam vāpayiṣyamāṇe vāpayiṣyamāṇāni
Instrumentalvāpayiṣyamāṇena vāpayiṣyamāṇābhyām vāpayiṣyamāṇaiḥ
Dativevāpayiṣyamāṇāya vāpayiṣyamāṇābhyām vāpayiṣyamāṇebhyaḥ
Ablativevāpayiṣyamāṇāt vāpayiṣyamāṇābhyām vāpayiṣyamāṇebhyaḥ
Genitivevāpayiṣyamāṇasya vāpayiṣyamāṇayoḥ vāpayiṣyamāṇānām
Locativevāpayiṣyamāṇe vāpayiṣyamāṇayoḥ vāpayiṣyamāṇeṣu

Compound vāpayiṣyamāṇa -

Adverb -vāpayiṣyamāṇam -vāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria