सुबन्तावली ?वापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावापयिष्यमाणः वापयिष्यमाणौ वापयिष्यमाणाः
सम्बोधनम्वापयिष्यमाण वापयिष्यमाणौ वापयिष्यमाणाः
द्वितीयावापयिष्यमाणम् वापयिष्यमाणौ वापयिष्यमाणान्
तृतीयावापयिष्यमाणेन वापयिष्यमाणाभ्याम् वापयिष्यमाणैः वापयिष्यमाणेभिः
चतुर्थीवापयिष्यमाणाय वापयिष्यमाणाभ्याम् वापयिष्यमाणेभ्यः
पञ्चमीवापयिष्यमाणात् वापयिष्यमाणाभ्याम् वापयिष्यमाणेभ्यः
षष्ठीवापयिष्यमाणस्य वापयिष्यमाणयोः वापयिष्यमाणानाम्
सप्तमीवापयिष्यमाणे वापयिष्यमाणयोः वापयिष्यमाणेषु

समास वापयिष्यमाण

अव्यय ॰वापयिष्यमाणम् ॰वापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria